वांछित मन्त्र चुनें

सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिर॑: ॥

अंग्रेज़ी लिप्यंतरण

suvīrāso vayaṁ dhanā jayema soma mīḍhvaḥ | punāno vardha no giraḥ ||

पद पाठ

सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ । पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥ ९.६१.२३

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:23 | अष्टक:7» अध्याय:1» वर्ग:22» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:23


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मीढ्वः) हे सुख की वर्षा करनेवाले ! (नः) हमारी (गिरः) वाक्शक्ति को (पुनानः) बढ़ाते हुए (वर्ध) हमको भी अभिनन्दित करिये, जिससे (सोम) हे स्वामिन् ! (वयम्) हम (सुवीरासः) सुन्दर वीरों से संगत होकर (धनम् जयेम) अनेक प्रकार की सम्पत्ति का लाभ करें ॥२३॥
भावार्थभाषाः - इस मन्त्र में परमात्मा से प्रगल्भवक्ता बनने की प्रार्थना की गई है ॥२३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मीढ्वः) हे सुखवर्षक ! (नः) अस्माकं (गिरः) वाक्छक्तिं (पुनानः) वर्धयन् (वर्ध) अस्मानपि आनन्दय, यतः (सोम) हे प्रभो ! (वयम्) वयं (सुवीरासः) सुवीरैः सङ्गता भवन्तः (धनं जयेम) अनेकविधसम्पत्तीनां लाभं कुर्मः ॥२३॥